Declension table of ?saptadhātu

Deva

MasculineSingularDualPlural
Nominativesaptadhātuḥ saptadhātū saptadhātavaḥ
Vocativesaptadhāto saptadhātū saptadhātavaḥ
Accusativesaptadhātum saptadhātū saptadhātūn
Instrumentalsaptadhātunā saptadhātubhyām saptadhātubhiḥ
Dativesaptadhātave saptadhātubhyām saptadhātubhyaḥ
Ablativesaptadhātoḥ saptadhātubhyām saptadhātubhyaḥ
Genitivesaptadhātoḥ saptadhātvoḥ saptadhātūnām
Locativesaptadhātau saptadhātvoḥ saptadhātuṣu

Compound saptadhātu -

Adverb -saptadhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria