Declension table of ?saptadhānyamayī

Deva

FeminineSingularDualPlural
Nominativesaptadhānyamayī saptadhānyamayyau saptadhānyamayyaḥ
Vocativesaptadhānyamayi saptadhānyamayyau saptadhānyamayyaḥ
Accusativesaptadhānyamayīm saptadhānyamayyau saptadhānyamayīḥ
Instrumentalsaptadhānyamayyā saptadhānyamayībhyām saptadhānyamayībhiḥ
Dativesaptadhānyamayyai saptadhānyamayībhyām saptadhānyamayībhyaḥ
Ablativesaptadhānyamayyāḥ saptadhānyamayībhyām saptadhānyamayībhyaḥ
Genitivesaptadhānyamayyāḥ saptadhānyamayyoḥ saptadhānyamayīnām
Locativesaptadhānyamayyām saptadhānyamayyoḥ saptadhānyamayīṣu

Compound saptadhānyamayi - saptadhānyamayī -

Adverb -saptadhānyamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria