Declension table of ?saptadhānya

Deva

NeuterSingularDualPlural
Nominativesaptadhānyam saptadhānye saptadhānyāni
Vocativesaptadhānya saptadhānye saptadhānyāni
Accusativesaptadhānyam saptadhānye saptadhānyāni
Instrumentalsaptadhānyena saptadhānyābhyām saptadhānyaiḥ
Dativesaptadhānyāya saptadhānyābhyām saptadhānyebhyaḥ
Ablativesaptadhānyāt saptadhānyābhyām saptadhānyebhyaḥ
Genitivesaptadhānyasya saptadhānyayoḥ saptadhānyānām
Locativesaptadhānye saptadhānyayoḥ saptadhānyeṣu

Compound saptadhānya -

Adverb -saptadhānyam -saptadhānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria