Declension table of ?saptadaśī

Deva

FeminineSingularDualPlural
Nominativesaptadaśī saptadaśyau saptadaśyaḥ
Vocativesaptadaśi saptadaśyau saptadaśyaḥ
Accusativesaptadaśīm saptadaśyau saptadaśīḥ
Instrumentalsaptadaśyā saptadaśībhyām saptadaśībhiḥ
Dativesaptadaśyai saptadaśībhyām saptadaśībhyaḥ
Ablativesaptadaśyāḥ saptadaśībhyām saptadaśībhyaḥ
Genitivesaptadaśyāḥ saptadaśyoḥ saptadaśīnām
Locativesaptadaśyām saptadaśyoḥ saptadaśīṣu

Compound saptadaśi - saptadaśī -

Adverb -saptadaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria