Declension table of ?saptadaśavidha

Deva

MasculineSingularDualPlural
Nominativesaptadaśavidhaḥ saptadaśavidhau saptadaśavidhāḥ
Vocativesaptadaśavidha saptadaśavidhau saptadaśavidhāḥ
Accusativesaptadaśavidham saptadaśavidhau saptadaśavidhān
Instrumentalsaptadaśavidhena saptadaśavidhābhyām saptadaśavidhaiḥ saptadaśavidhebhiḥ
Dativesaptadaśavidhāya saptadaśavidhābhyām saptadaśavidhebhyaḥ
Ablativesaptadaśavidhāt saptadaśavidhābhyām saptadaśavidhebhyaḥ
Genitivesaptadaśavidhasya saptadaśavidhayoḥ saptadaśavidhānām
Locativesaptadaśavidhe saptadaśavidhayoḥ saptadaśavidheṣu

Compound saptadaśavidha -

Adverb -saptadaśavidham -saptadaśavidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria