Declension table of ?saptadaśavartani_ā

Deva

FeminineSingularDualPlural
Nominativesaptadaśavartani_ā saptadaśavartani_e saptadaśavartani_āḥ
Vocativesaptadaśavartani_e saptadaśavartani_e saptadaśavartani_āḥ
Accusativesaptadaśavartani_ām saptadaśavartani_e saptadaśavartani_āḥ
Instrumentalsaptadaśavartani_ayā saptadaśavartani_ābhyām saptadaśavartani_ābhiḥ
Dativesaptadaśavartani_āyai saptadaśavartani_ābhyām saptadaśavartani_ābhyaḥ
Ablativesaptadaśavartani_āyāḥ saptadaśavartani_ābhyām saptadaśavartani_ābhyaḥ
Genitivesaptadaśavartani_āyāḥ saptadaśavartani_ayoḥ saptadaśavartani_ānām
Locativesaptadaśavartani_āyām saptadaśavartani_ayoḥ saptadaśavartani_āsu

Adverb -saptadaśavartani_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria