Declension table of ?saptadaśastomā

Deva

FeminineSingularDualPlural
Nominativesaptadaśastomā saptadaśastome saptadaśastomāḥ
Vocativesaptadaśastome saptadaśastome saptadaśastomāḥ
Accusativesaptadaśastomām saptadaśastome saptadaśastomāḥ
Instrumentalsaptadaśastomayā saptadaśastomābhyām saptadaśastomābhiḥ
Dativesaptadaśastomāyai saptadaśastomābhyām saptadaśastomābhyaḥ
Ablativesaptadaśastomāyāḥ saptadaśastomābhyām saptadaśastomābhyaḥ
Genitivesaptadaśastomāyāḥ saptadaśastomayoḥ saptadaśastomānām
Locativesaptadaśastomāyām saptadaśastomayoḥ saptadaśastomāsu

Adverb -saptadaśastomam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria