Declension table of ?saptadaśastoma

Deva

NeuterSingularDualPlural
Nominativesaptadaśastomam saptadaśastome saptadaśastomāni
Vocativesaptadaśastoma saptadaśastome saptadaśastomāni
Accusativesaptadaśastomam saptadaśastome saptadaśastomāni
Instrumentalsaptadaśastomena saptadaśastomābhyām saptadaśastomaiḥ
Dativesaptadaśastomāya saptadaśastomābhyām saptadaśastomebhyaḥ
Ablativesaptadaśastomāt saptadaśastomābhyām saptadaśastomebhyaḥ
Genitivesaptadaśastomasya saptadaśastomayoḥ saptadaśastomānām
Locativesaptadaśastome saptadaśastomayoḥ saptadaśastomeṣu

Compound saptadaśastoma -

Adverb -saptadaśastomam -saptadaśastomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria