Declension table of ?saptadaśastoma

Deva

MasculineSingularDualPlural
Nominativesaptadaśastomaḥ saptadaśastomau saptadaśastomāḥ
Vocativesaptadaśastoma saptadaśastomau saptadaśastomāḥ
Accusativesaptadaśastomam saptadaśastomau saptadaśastomān
Instrumentalsaptadaśastomena saptadaśastomābhyām saptadaśastomaiḥ saptadaśastomebhiḥ
Dativesaptadaśastomāya saptadaśastomābhyām saptadaśastomebhyaḥ
Ablativesaptadaśastomāt saptadaśastomābhyām saptadaśastomebhyaḥ
Genitivesaptadaśastomasya saptadaśastomayoḥ saptadaśastomānām
Locativesaptadaśastome saptadaśastomayoḥ saptadaśastomeṣu

Compound saptadaśastoma -

Adverb -saptadaśastomam -saptadaśastomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria