Declension table of ?saptadaśarcā

Deva

FeminineSingularDualPlural
Nominativesaptadaśarcā saptadaśarce saptadaśarcāḥ
Vocativesaptadaśarce saptadaśarce saptadaśarcāḥ
Accusativesaptadaśarcām saptadaśarce saptadaśarcāḥ
Instrumentalsaptadaśarcayā saptadaśarcābhyām saptadaśarcābhiḥ
Dativesaptadaśarcāyai saptadaśarcābhyām saptadaśarcābhyaḥ
Ablativesaptadaśarcāyāḥ saptadaśarcābhyām saptadaśarcābhyaḥ
Genitivesaptadaśarcāyāḥ saptadaśarcayoḥ saptadaśarcānām
Locativesaptadaśarcāyām saptadaśarcayoḥ saptadaśarcāsu

Adverb -saptadaśarcam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria