Declension table of ?saptadaśarca

Deva

NeuterSingularDualPlural
Nominativesaptadaśarcam saptadaśarce saptadaśarcāni
Vocativesaptadaśarca saptadaśarce saptadaśarcāni
Accusativesaptadaśarcam saptadaśarce saptadaśarcāni
Instrumentalsaptadaśarcena saptadaśarcābhyām saptadaśarcaiḥ
Dativesaptadaśarcāya saptadaśarcābhyām saptadaśarcebhyaḥ
Ablativesaptadaśarcāt saptadaśarcābhyām saptadaśarcebhyaḥ
Genitivesaptadaśarcasya saptadaśarcayoḥ saptadaśarcānām
Locativesaptadaśarce saptadaśarcayoḥ saptadaśarceṣu

Compound saptadaśarca -

Adverb -saptadaśarcam -saptadaśarcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria