Declension table of ?saptadaśama

Deva

MasculineSingularDualPlural
Nominativesaptadaśamaḥ saptadaśamau saptadaśamāḥ
Vocativesaptadaśama saptadaśamau saptadaśamāḥ
Accusativesaptadaśamam saptadaśamau saptadaśamān
Instrumentalsaptadaśamena saptadaśamābhyām saptadaśamaiḥ saptadaśamebhiḥ
Dativesaptadaśamāya saptadaśamābhyām saptadaśamebhyaḥ
Ablativesaptadaśamāt saptadaśamābhyām saptadaśamebhyaḥ
Genitivesaptadaśamasya saptadaśamayoḥ saptadaśamānām
Locativesaptadaśame saptadaśamayoḥ saptadaśameṣu

Compound saptadaśama -

Adverb -saptadaśamam -saptadaśamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria