Declension table of ?saptadaśakā

Deva

FeminineSingularDualPlural
Nominativesaptadaśakā saptadaśake saptadaśakāḥ
Vocativesaptadaśake saptadaśake saptadaśakāḥ
Accusativesaptadaśakām saptadaśake saptadaśakāḥ
Instrumentalsaptadaśakayā saptadaśakābhyām saptadaśakābhiḥ
Dativesaptadaśakāyai saptadaśakābhyām saptadaśakābhyaḥ
Ablativesaptadaśakāyāḥ saptadaśakābhyām saptadaśakābhyaḥ
Genitivesaptadaśakāyāḥ saptadaśakayoḥ saptadaśakānām
Locativesaptadaśakāyām saptadaśakayoḥ saptadaśakāsu

Adverb -saptadaśakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria