Declension table of ?saptadaśacchadi_ā

Deva

FeminineSingularDualPlural
Nominativesaptadaśacchadi_ā saptadaśacchadi_e saptadaśacchadi_āḥ
Vocativesaptadaśacchadi_e saptadaśacchadi_e saptadaśacchadi_āḥ
Accusativesaptadaśacchadi_ām saptadaśacchadi_e saptadaśacchadi_āḥ
Instrumentalsaptadaśacchadi_ayā saptadaśacchadi_ābhyām saptadaśacchadi_ābhiḥ
Dativesaptadaśacchadi_āyai saptadaśacchadi_ābhyām saptadaśacchadi_ābhyaḥ
Ablativesaptadaśacchadi_āyāḥ saptadaśacchadi_ābhyām saptadaśacchadi_ābhyaḥ
Genitivesaptadaśacchadi_āyāḥ saptadaśacchadi_ayoḥ saptadaśacchadi_ānām
Locativesaptadaśacchadi_āyām saptadaśacchadi_ayoḥ saptadaśacchadi_āsu

Adverb -saptadaśacchadi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria