Declension table of ?saptadaśāratnitā

Deva

FeminineSingularDualPlural
Nominativesaptadaśāratnitā saptadaśāratnite saptadaśāratnitāḥ
Vocativesaptadaśāratnite saptadaśāratnite saptadaśāratnitāḥ
Accusativesaptadaśāratnitām saptadaśāratnite saptadaśāratnitāḥ
Instrumentalsaptadaśāratnitayā saptadaśāratnitābhyām saptadaśāratnitābhiḥ
Dativesaptadaśāratnitāyai saptadaśāratnitābhyām saptadaśāratnitābhyaḥ
Ablativesaptadaśāratnitāyāḥ saptadaśāratnitābhyām saptadaśāratnitābhyaḥ
Genitivesaptadaśāratnitāyāḥ saptadaśāratnitayoḥ saptadaśāratnitānām
Locativesaptadaśāratnitāyām saptadaśāratnitayoḥ saptadaśāratnitāsu

Adverb -saptadaśāratnitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria