Declension table of ?saptadaśāratni_ā

Deva

FeminineSingularDualPlural
Nominativesaptadaśāratni_ā saptadaśāratni_e saptadaśāratni_āḥ
Vocativesaptadaśāratni_e saptadaśāratni_e saptadaśāratni_āḥ
Accusativesaptadaśāratni_ām saptadaśāratni_e saptadaśāratni_āḥ
Instrumentalsaptadaśāratni_ayā saptadaśāratni_ābhyām saptadaśāratni_ābhiḥ
Dativesaptadaśāratni_āyai saptadaśāratni_ābhyām saptadaśāratni_ābhyaḥ
Ablativesaptadaśāratni_āyāḥ saptadaśāratni_ābhyām saptadaśāratni_ābhyaḥ
Genitivesaptadaśāratni_āyāḥ saptadaśāratni_ayoḥ saptadaśāratni_ānām
Locativesaptadaśāratni_āyām saptadaśāratni_ayoḥ saptadaśāratni_āsu

Adverb -saptadaśāratni_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria