Declension table of ?saptadaśāratni

Deva

NeuterSingularDualPlural
Nominativesaptadaśāratni saptadaśāratninī saptadaśāratnīni
Vocativesaptadaśāratni saptadaśāratninī saptadaśāratnīni
Accusativesaptadaśāratni saptadaśāratninī saptadaśāratnīni
Instrumentalsaptadaśāratninā saptadaśāratnibhyām saptadaśāratnibhiḥ
Dativesaptadaśāratnine saptadaśāratnibhyām saptadaśāratnibhyaḥ
Ablativesaptadaśāratninaḥ saptadaśāratnibhyām saptadaśāratnibhyaḥ
Genitivesaptadaśāratninaḥ saptadaśāratninoḥ saptadaśāratnīnām
Locativesaptadaśāratnini saptadaśāratninoḥ saptadaśāratniṣu

Compound saptadaśāratni -

Adverb -saptadaśāratni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria