Declension table of ?saptadaśāra

Deva

NeuterSingularDualPlural
Nominativesaptadaśāram saptadaśāre saptadaśārāṇi
Vocativesaptadaśāra saptadaśāre saptadaśārāṇi
Accusativesaptadaśāram saptadaśāre saptadaśārāṇi
Instrumentalsaptadaśāreṇa saptadaśārābhyām saptadaśāraiḥ
Dativesaptadaśārāya saptadaśārābhyām saptadaśārebhyaḥ
Ablativesaptadaśārāt saptadaśārābhyām saptadaśārebhyaḥ
Genitivesaptadaśārasya saptadaśārayoḥ saptadaśārāṇām
Locativesaptadaśāre saptadaśārayoḥ saptadaśāreṣu

Compound saptadaśāra -

Adverb -saptadaśāram -saptadaśārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria