Declension table of ?saptadaśāra

Deva

MasculineSingularDualPlural
Nominativesaptadaśāraḥ saptadaśārau saptadaśārāḥ
Vocativesaptadaśāra saptadaśārau saptadaśārāḥ
Accusativesaptadaśāram saptadaśārau saptadaśārān
Instrumentalsaptadaśāreṇa saptadaśārābhyām saptadaśāraiḥ saptadaśārebhiḥ
Dativesaptadaśārāya saptadaśārābhyām saptadaśārebhyaḥ
Ablativesaptadaśārāt saptadaśārābhyām saptadaśārebhyaḥ
Genitivesaptadaśārasya saptadaśārayoḥ saptadaśārāṇām
Locativesaptadaśāre saptadaśārayoḥ saptadaśāreṣu

Compound saptadaśāra -

Adverb -saptadaśāram -saptadaśārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria