Declension table of ?saptadaśākṣarā

Deva

FeminineSingularDualPlural
Nominativesaptadaśākṣarā saptadaśākṣare saptadaśākṣarāḥ
Vocativesaptadaśākṣare saptadaśākṣare saptadaśākṣarāḥ
Accusativesaptadaśākṣarām saptadaśākṣare saptadaśākṣarāḥ
Instrumentalsaptadaśākṣarayā saptadaśākṣarābhyām saptadaśākṣarābhiḥ
Dativesaptadaśākṣarāyai saptadaśākṣarābhyām saptadaśākṣarābhyaḥ
Ablativesaptadaśākṣarāyāḥ saptadaśākṣarābhyām saptadaśākṣarābhyaḥ
Genitivesaptadaśākṣarāyāḥ saptadaśākṣarayoḥ saptadaśākṣarāṇām
Locativesaptadaśākṣarāyām saptadaśākṣarayoḥ saptadaśākṣarāsu

Adverb -saptadaśākṣaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria