Declension table of ?saptadaśābhikḷptā

Deva

FeminineSingularDualPlural
Nominativesaptadaśābhikḷptā saptadaśābhikḷpte saptadaśābhikḷptāḥ
Vocativesaptadaśābhikḷpte saptadaśābhikḷpte saptadaśābhikḷptāḥ
Accusativesaptadaśābhikḷptām saptadaśābhikḷpte saptadaśābhikḷptāḥ
Instrumentalsaptadaśābhikḷptayā saptadaśābhikḷptābhyām saptadaśābhikḷptābhiḥ
Dativesaptadaśābhikḷptāyai saptadaśābhikḷptābhyām saptadaśābhikḷptābhyaḥ
Ablativesaptadaśābhikḷptāyāḥ saptadaśābhikḷptābhyām saptadaśābhikḷptābhyaḥ
Genitivesaptadaśābhikḷptāyāḥ saptadaśābhikḷptayoḥ saptadaśābhikḷptānām
Locativesaptadaśābhikḷptāyām saptadaśābhikḷptayoḥ saptadaśābhikḷptāsu

Adverb -saptadaśābhikḷptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria