Declension table of ?saptadaśābhikḷpta

Deva

NeuterSingularDualPlural
Nominativesaptadaśābhikḷptam saptadaśābhikḷpte saptadaśābhikḷptāni
Vocativesaptadaśābhikḷpta saptadaśābhikḷpte saptadaśābhikḷptāni
Accusativesaptadaśābhikḷptam saptadaśābhikḷpte saptadaśābhikḷptāni
Instrumentalsaptadaśābhikḷptena saptadaśābhikḷptābhyām saptadaśābhikḷptaiḥ
Dativesaptadaśābhikḷptāya saptadaśābhikḷptābhyām saptadaśābhikḷptebhyaḥ
Ablativesaptadaśābhikḷptāt saptadaśābhikḷptābhyām saptadaśābhikḷptebhyaḥ
Genitivesaptadaśābhikḷptasya saptadaśābhikḷptayoḥ saptadaśābhikḷptānām
Locativesaptadaśābhikḷpte saptadaśābhikḷptayoḥ saptadaśābhikḷpteṣu

Compound saptadaśābhikḷpta -

Adverb -saptadaśābhikḷptam -saptadaśābhikḷptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria