Declension table of saptadaśa

Deva

NeuterSingularDualPlural
Nominativesaptadaśam saptadaśe saptadaśāni
Vocativesaptadaśa saptadaśe saptadaśāni
Accusativesaptadaśam saptadaśe saptadaśāni
Instrumentalsaptadaśena saptadaśābhyām saptadaśaiḥ
Dativesaptadaśāya saptadaśābhyām saptadaśebhyaḥ
Ablativesaptadaśāt saptadaśābhyām saptadaśebhyaḥ
Genitivesaptadaśasya saptadaśayoḥ saptadaśānām
Locativesaptadaśe saptadaśayoḥ saptadaśeṣu

Compound saptadaśa -

Adverb -saptadaśam -saptadaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria