Declension table of ?saptacchidra

Deva

NeuterSingularDualPlural
Nominativesaptacchidram saptacchidre saptacchidrāṇi
Vocativesaptacchidra saptacchidre saptacchidrāṇi
Accusativesaptacchidram saptacchidre saptacchidrāṇi
Instrumentalsaptacchidreṇa saptacchidrābhyām saptacchidraiḥ
Dativesaptacchidrāya saptacchidrābhyām saptacchidrebhyaḥ
Ablativesaptacchidrāt saptacchidrābhyām saptacchidrebhyaḥ
Genitivesaptacchidrasya saptacchidrayoḥ saptacchidrāṇām
Locativesaptacchidre saptacchidrayoḥ saptacchidreṣu

Compound saptacchidra -

Adverb -saptacchidram -saptacchidrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria