Declension table of ?saptacchandas

Deva

MasculineSingularDualPlural
Nominativesaptacchandāḥ saptacchandasau saptacchandasaḥ
Vocativesaptacchandaḥ saptacchandasau saptacchandasaḥ
Accusativesaptacchandasam saptacchandasau saptacchandasaḥ
Instrumentalsaptacchandasā saptacchandobhyām saptacchandobhiḥ
Dativesaptacchandase saptacchandobhyām saptacchandobhyaḥ
Ablativesaptacchandasaḥ saptacchandobhyām saptacchandobhyaḥ
Genitivesaptacchandasaḥ saptacchandasoḥ saptacchandasām
Locativesaptacchandasi saptacchandasoḥ saptacchandaḥsu

Compound saptacchandas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria