Declension table of ?saptacchadāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | saptacchadā | saptacchade | saptacchadāḥ |
Vocative | saptacchade | saptacchade | saptacchadāḥ |
Accusative | saptacchadām | saptacchade | saptacchadāḥ |
Instrumental | saptacchadayā | saptacchadābhyām | saptacchadābhiḥ |
Dative | saptacchadāyai | saptacchadābhyām | saptacchadābhyaḥ |
Ablative | saptacchadāyāḥ | saptacchadābhyām | saptacchadābhyaḥ |
Genitive | saptacchadāyāḥ | saptacchadayoḥ | saptacchadānām |
Locative | saptacchadāyām | saptacchadayoḥ | saptacchadāsu |