Declension table of ?saptacchadā

Deva

FeminineSingularDualPlural
Nominativesaptacchadā saptacchade saptacchadāḥ
Vocativesaptacchade saptacchade saptacchadāḥ
Accusativesaptacchadām saptacchade saptacchadāḥ
Instrumentalsaptacchadayā saptacchadābhyām saptacchadābhiḥ
Dativesaptacchadāyai saptacchadābhyām saptacchadābhyaḥ
Ablativesaptacchadāyāḥ saptacchadābhyām saptacchadābhyaḥ
Genitivesaptacchadāyāḥ saptacchadayoḥ saptacchadānām
Locativesaptacchadāyām saptacchadayoḥ saptacchadāsu

Adverb -saptacchadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria