Declension table of saptacatvāriṃśat

Deva

FeminineSingularDualPlural
Nominativesaptacatvāriṃśat saptacatvāriṃśatau saptacatvāriṃśataḥ
Vocativesaptacatvāriṃśat saptacatvāriṃśatau saptacatvāriṃśataḥ
Accusativesaptacatvāriṃśatam saptacatvāriṃśatau saptacatvāriṃśataḥ
Instrumentalsaptacatvāriṃśatā saptacatvāriṃśadbhyām saptacatvāriṃśadbhiḥ
Dativesaptacatvāriṃśate saptacatvāriṃśadbhyām saptacatvāriṃśadbhyaḥ
Ablativesaptacatvāriṃśataḥ saptacatvāriṃśadbhyām saptacatvāriṃśadbhyaḥ
Genitivesaptacatvāriṃśataḥ saptacatvāriṃśatoḥ saptacatvāriṃśatām
Locativesaptacatvāriṃśati saptacatvāriṃśatoḥ saptacatvāriṃśatsu

Compound saptacatvāriṃśat -

Adverb -saptacatvāriṃśat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria