Declension table of ?saptacatvāriṃśā

Deva

FeminineSingularDualPlural
Nominativesaptacatvāriṃśā saptacatvāriṃśe saptacatvāriṃśāḥ
Vocativesaptacatvāriṃśe saptacatvāriṃśe saptacatvāriṃśāḥ
Accusativesaptacatvāriṃśām saptacatvāriṃśe saptacatvāriṃśāḥ
Instrumentalsaptacatvāriṃśayā saptacatvāriṃśābhyām saptacatvāriṃśābhiḥ
Dativesaptacatvāriṃśāyai saptacatvāriṃśābhyām saptacatvāriṃśābhyaḥ
Ablativesaptacatvāriṃśāyāḥ saptacatvāriṃśābhyām saptacatvāriṃśābhyaḥ
Genitivesaptacatvāriṃśāyāḥ saptacatvāriṃśayoḥ saptacatvāriṃśānām
Locativesaptacatvāriṃśāyām saptacatvāriṃśayoḥ saptacatvāriṃśāsu

Adverb -saptacatvāriṃśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria