Declension table of ?saptacakrā

Deva

FeminineSingularDualPlural
Nominativesaptacakrā saptacakre saptacakrāḥ
Vocativesaptacakre saptacakre saptacakrāḥ
Accusativesaptacakrām saptacakre saptacakrāḥ
Instrumentalsaptacakrayā saptacakrābhyām saptacakrābhiḥ
Dativesaptacakrāyai saptacakrābhyām saptacakrābhyaḥ
Ablativesaptacakrāyāḥ saptacakrābhyām saptacakrābhyaḥ
Genitivesaptacakrāyāḥ saptacakrayoḥ saptacakrāṇām
Locativesaptacakrāyām saptacakrayoḥ saptacakrāsu

Adverb -saptacakram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria