Declension table of ?saptacakra

Deva

NeuterSingularDualPlural
Nominativesaptacakram saptacakre saptacakrāṇi
Vocativesaptacakra saptacakre saptacakrāṇi
Accusativesaptacakram saptacakre saptacakrāṇi
Instrumentalsaptacakreṇa saptacakrābhyām saptacakraiḥ
Dativesaptacakrāya saptacakrābhyām saptacakrebhyaḥ
Ablativesaptacakrāt saptacakrābhyām saptacakrebhyaḥ
Genitivesaptacakrasya saptacakrayoḥ saptacakrāṇām
Locativesaptacakre saptacakrayoḥ saptacakreṣu

Compound saptacakra -

Adverb -saptacakram -saptacakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria