Declension table of ?saptacakra

Deva

MasculineSingularDualPlural
Nominativesaptacakraḥ saptacakrau saptacakrāḥ
Vocativesaptacakra saptacakrau saptacakrāḥ
Accusativesaptacakram saptacakrau saptacakrān
Instrumentalsaptacakreṇa saptacakrābhyām saptacakraiḥ saptacakrebhiḥ
Dativesaptacakrāya saptacakrābhyām saptacakrebhyaḥ
Ablativesaptacakrāt saptacakrābhyām saptacakrebhyaḥ
Genitivesaptacakrasya saptacakrayoḥ saptacakrāṇām
Locativesaptacakre saptacakrayoḥ saptacakreṣu

Compound saptacakra -

Adverb -saptacakram -saptacakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria