Declension table of ?saptabuddhastotra

Deva

NeuterSingularDualPlural
Nominativesaptabuddhastotram saptabuddhastotre saptabuddhastotrāṇi
Vocativesaptabuddhastotra saptabuddhastotre saptabuddhastotrāṇi
Accusativesaptabuddhastotram saptabuddhastotre saptabuddhastotrāṇi
Instrumentalsaptabuddhastotreṇa saptabuddhastotrābhyām saptabuddhastotraiḥ
Dativesaptabuddhastotrāya saptabuddhastotrābhyām saptabuddhastotrebhyaḥ
Ablativesaptabuddhastotrāt saptabuddhastotrābhyām saptabuddhastotrebhyaḥ
Genitivesaptabuddhastotrasya saptabuddhastotrayoḥ saptabuddhastotrāṇām
Locativesaptabuddhastotre saptabuddhastotrayoḥ saptabuddhastotreṣu

Compound saptabuddhastotra -

Adverb -saptabuddhastotram -saptabuddhastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria