Declension table of ?saptabhuvana

Deva

NeuterSingularDualPlural
Nominativesaptabhuvanam saptabhuvane saptabhuvanāni
Vocativesaptabhuvana saptabhuvane saptabhuvanāni
Accusativesaptabhuvanam saptabhuvane saptabhuvanāni
Instrumentalsaptabhuvanena saptabhuvanābhyām saptabhuvanaiḥ
Dativesaptabhuvanāya saptabhuvanābhyām saptabhuvanebhyaḥ
Ablativesaptabhuvanāt saptabhuvanābhyām saptabhuvanebhyaḥ
Genitivesaptabhuvanasya saptabhuvanayoḥ saptabhuvanānām
Locativesaptabhuvane saptabhuvanayoḥ saptabhuvaneṣu

Compound saptabhuvana -

Adverb -saptabhuvanam -saptabhuvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria