Declension table of ?saptabhūmimayī

Deva

FeminineSingularDualPlural
Nominativesaptabhūmimayī saptabhūmimayyau saptabhūmimayyaḥ
Vocativesaptabhūmimayi saptabhūmimayyau saptabhūmimayyaḥ
Accusativesaptabhūmimayīm saptabhūmimayyau saptabhūmimayīḥ
Instrumentalsaptabhūmimayyā saptabhūmimayībhyām saptabhūmimayībhiḥ
Dativesaptabhūmimayyai saptabhūmimayībhyām saptabhūmimayībhyaḥ
Ablativesaptabhūmimayyāḥ saptabhūmimayībhyām saptabhūmimayībhyaḥ
Genitivesaptabhūmimayyāḥ saptabhūmimayyoḥ saptabhūmimayīnām
Locativesaptabhūmimayyām saptabhūmimayyoḥ saptabhūmimayīṣu

Compound saptabhūmimayi - saptabhūmimayī -

Adverb -saptabhūmimayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria