Declension table of ?saptabhūmimaya

Deva

NeuterSingularDualPlural
Nominativesaptabhūmimayam saptabhūmimaye saptabhūmimayāni
Vocativesaptabhūmimaya saptabhūmimaye saptabhūmimayāni
Accusativesaptabhūmimayam saptabhūmimaye saptabhūmimayāni
Instrumentalsaptabhūmimayena saptabhūmimayābhyām saptabhūmimayaiḥ
Dativesaptabhūmimayāya saptabhūmimayābhyām saptabhūmimayebhyaḥ
Ablativesaptabhūmimayāt saptabhūmimayābhyām saptabhūmimayebhyaḥ
Genitivesaptabhūmimayasya saptabhūmimayayoḥ saptabhūmimayānām
Locativesaptabhūmimaye saptabhūmimayayoḥ saptabhūmimayeṣu

Compound saptabhūmimaya -

Adverb -saptabhūmimayam -saptabhūmimayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria