Declension table of ?saptabhūmimaya

Deva

MasculineSingularDualPlural
Nominativesaptabhūmimayaḥ saptabhūmimayau saptabhūmimayāḥ
Vocativesaptabhūmimaya saptabhūmimayau saptabhūmimayāḥ
Accusativesaptabhūmimayam saptabhūmimayau saptabhūmimayān
Instrumentalsaptabhūmimayena saptabhūmimayābhyām saptabhūmimayaiḥ saptabhūmimayebhiḥ
Dativesaptabhūmimayāya saptabhūmimayābhyām saptabhūmimayebhyaḥ
Ablativesaptabhūmimayāt saptabhūmimayābhyām saptabhūmimayebhyaḥ
Genitivesaptabhūmimayasya saptabhūmimayayoḥ saptabhūmimayānām
Locativesaptabhūmimaye saptabhūmimayayoḥ saptabhūmimayeṣu

Compound saptabhūmimaya -

Adverb -saptabhūmimayam -saptabhūmimayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria