Declension table of ?saptabhūmikāvicāra

Deva

MasculineSingularDualPlural
Nominativesaptabhūmikāvicāraḥ saptabhūmikāvicārau saptabhūmikāvicārāḥ
Vocativesaptabhūmikāvicāra saptabhūmikāvicārau saptabhūmikāvicārāḥ
Accusativesaptabhūmikāvicāram saptabhūmikāvicārau saptabhūmikāvicārān
Instrumentalsaptabhūmikāvicāreṇa saptabhūmikāvicārābhyām saptabhūmikāvicāraiḥ saptabhūmikāvicārebhiḥ
Dativesaptabhūmikāvicārāya saptabhūmikāvicārābhyām saptabhūmikāvicārebhyaḥ
Ablativesaptabhūmikāvicārāt saptabhūmikāvicārābhyām saptabhūmikāvicārebhyaḥ
Genitivesaptabhūmikāvicārasya saptabhūmikāvicārayoḥ saptabhūmikāvicārāṇām
Locativesaptabhūmikāvicāre saptabhūmikāvicārayoḥ saptabhūmikāvicāreṣu

Compound saptabhūmikāvicāra -

Adverb -saptabhūmikāvicāram -saptabhūmikāvicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria