Declension table of ?saptabhūmikāvicāraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | saptabhūmikāvicāraḥ | saptabhūmikāvicārau | saptabhūmikāvicārāḥ |
Vocative | saptabhūmikāvicāra | saptabhūmikāvicārau | saptabhūmikāvicārāḥ |
Accusative | saptabhūmikāvicāram | saptabhūmikāvicārau | saptabhūmikāvicārān |
Instrumental | saptabhūmikāvicāreṇa | saptabhūmikāvicārābhyām | saptabhūmikāvicāraiḥ saptabhūmikāvicārebhiḥ |
Dative | saptabhūmikāvicārāya | saptabhūmikāvicārābhyām | saptabhūmikāvicārebhyaḥ |
Ablative | saptabhūmikāvicārāt | saptabhūmikāvicārābhyām | saptabhūmikāvicārebhyaḥ |
Genitive | saptabhūmikāvicārasya | saptabhūmikāvicārayoḥ | saptabhūmikāvicārāṇām |
Locative | saptabhūmikāvicāre | saptabhūmikāvicārayoḥ | saptabhūmikāvicāreṣu |