Declension table of ?saptabhūmikā

Deva

FeminineSingularDualPlural
Nominativesaptabhūmikā saptabhūmike saptabhūmikāḥ
Vocativesaptabhūmike saptabhūmike saptabhūmikāḥ
Accusativesaptabhūmikām saptabhūmike saptabhūmikāḥ
Instrumentalsaptabhūmikayā saptabhūmikābhyām saptabhūmikābhiḥ
Dativesaptabhūmikāyai saptabhūmikābhyām saptabhūmikābhyaḥ
Ablativesaptabhūmikāyāḥ saptabhūmikābhyām saptabhūmikābhyaḥ
Genitivesaptabhūmikāyāḥ saptabhūmikayoḥ saptabhūmikānām
Locativesaptabhūmikāyām saptabhūmikayoḥ saptabhūmikāsu

Adverb -saptabhūmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria