Declension table of ?saptabhūmi

Deva

FeminineSingularDualPlural
Nominativesaptabhūmiḥ saptabhūmī saptabhūmayaḥ
Vocativesaptabhūme saptabhūmī saptabhūmayaḥ
Accusativesaptabhūmim saptabhūmī saptabhūmīḥ
Instrumentalsaptabhūmyā saptabhūmibhyām saptabhūmibhiḥ
Dativesaptabhūmyai saptabhūmaye saptabhūmibhyām saptabhūmibhyaḥ
Ablativesaptabhūmyāḥ saptabhūmeḥ saptabhūmibhyām saptabhūmibhyaḥ
Genitivesaptabhūmyāḥ saptabhūmeḥ saptabhūmyoḥ saptabhūmīnām
Locativesaptabhūmyām saptabhūmau saptabhūmyoḥ saptabhūmiṣu

Compound saptabhūmi -

Adverb -saptabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria