Declension table of ?saptabhūmā

Deva

FeminineSingularDualPlural
Nominativesaptabhūmā saptabhūme saptabhūmāḥ
Vocativesaptabhūme saptabhūme saptabhūmāḥ
Accusativesaptabhūmām saptabhūme saptabhūmāḥ
Instrumentalsaptabhūmayā saptabhūmābhyām saptabhūmābhiḥ
Dativesaptabhūmāyai saptabhūmābhyām saptabhūmābhyaḥ
Ablativesaptabhūmāyāḥ saptabhūmābhyām saptabhūmābhyaḥ
Genitivesaptabhūmāyāḥ saptabhūmayoḥ saptabhūmānām
Locativesaptabhūmāyām saptabhūmayoḥ saptabhūmāsu

Adverb -saptabhūmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria