Declension table of ?saptabhūma

Deva

NeuterSingularDualPlural
Nominativesaptabhūmam saptabhūme saptabhūmāni
Vocativesaptabhūma saptabhūme saptabhūmāni
Accusativesaptabhūmam saptabhūme saptabhūmāni
Instrumentalsaptabhūmena saptabhūmābhyām saptabhūmaiḥ
Dativesaptabhūmāya saptabhūmābhyām saptabhūmebhyaḥ
Ablativesaptabhūmāt saptabhūmābhyām saptabhūmebhyaḥ
Genitivesaptabhūmasya saptabhūmayoḥ saptabhūmānām
Locativesaptabhūme saptabhūmayoḥ saptabhūmeṣu

Compound saptabhūma -

Adverb -saptabhūmam -saptabhūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria