Declension table of ?saptabāhya

Deva

NeuterSingularDualPlural
Nominativesaptabāhyam saptabāhye saptabāhyāni
Vocativesaptabāhya saptabāhye saptabāhyāni
Accusativesaptabāhyam saptabāhye saptabāhyāni
Instrumentalsaptabāhyena saptabāhyābhyām saptabāhyaiḥ
Dativesaptabāhyāya saptabāhyābhyām saptabāhyebhyaḥ
Ablativesaptabāhyāt saptabāhyābhyām saptabāhyebhyaḥ
Genitivesaptabāhyasya saptabāhyayoḥ saptabāhyānām
Locativesaptabāhye saptabāhyayoḥ saptabāhyeṣu

Compound saptabāhya -

Adverb -saptabāhyam -saptabāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria