Declension table of ?saptāśvavāhana

Deva

MasculineSingularDualPlural
Nominativesaptāśvavāhanaḥ saptāśvavāhanau saptāśvavāhanāḥ
Vocativesaptāśvavāhana saptāśvavāhanau saptāśvavāhanāḥ
Accusativesaptāśvavāhanam saptāśvavāhanau saptāśvavāhanān
Instrumentalsaptāśvavāhanena saptāśvavāhanābhyām saptāśvavāhanaiḥ saptāśvavāhanebhiḥ
Dativesaptāśvavāhanāya saptāśvavāhanābhyām saptāśvavāhanebhyaḥ
Ablativesaptāśvavāhanāt saptāśvavāhanābhyām saptāśvavāhanebhyaḥ
Genitivesaptāśvavāhanasya saptāśvavāhanayoḥ saptāśvavāhanānām
Locativesaptāśvavāhane saptāśvavāhanayoḥ saptāśvavāhaneṣu

Compound saptāśvavāhana -

Adverb -saptāśvavāhanam -saptāśvavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria