Declension table of ?saptāśvā

Deva

FeminineSingularDualPlural
Nominativesaptāśvā saptāśve saptāśvāḥ
Vocativesaptāśve saptāśve saptāśvāḥ
Accusativesaptāśvām saptāśve saptāśvāḥ
Instrumentalsaptāśvayā saptāśvābhyām saptāśvābhiḥ
Dativesaptāśvāyai saptāśvābhyām saptāśvābhyaḥ
Ablativesaptāśvāyāḥ saptāśvābhyām saptāśvābhyaḥ
Genitivesaptāśvāyāḥ saptāśvayoḥ saptāśvānām
Locativesaptāśvāyām saptāśvayoḥ saptāśvāsu

Adverb -saptāśvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria