Declension table of saptāśva

Deva

NeuterSingularDualPlural
Nominativesaptāśvam saptāśve saptāśvāni
Vocativesaptāśva saptāśve saptāśvāni
Accusativesaptāśvam saptāśve saptāśvāni
Instrumentalsaptāśvena saptāśvābhyām saptāśvaiḥ
Dativesaptāśvāya saptāśvābhyām saptāśvebhyaḥ
Ablativesaptāśvāt saptāśvābhyām saptāśvebhyaḥ
Genitivesaptāśvasya saptāśvayoḥ saptāśvānām
Locativesaptāśve saptāśvayoḥ saptāśveṣu

Compound saptāśva -

Adverb -saptāśvam -saptāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria