Declension table of saptāśva

Deva

MasculineSingularDualPlural
Nominativesaptāśvaḥ saptāśvau saptāśvāḥ
Vocativesaptāśva saptāśvau saptāśvāḥ
Accusativesaptāśvam saptāśvau saptāśvān
Instrumentalsaptāśvena saptāśvābhyām saptāśvaiḥ saptāśvebhiḥ
Dativesaptāśvāya saptāśvābhyām saptāśvebhyaḥ
Ablativesaptāśvāt saptāśvābhyām saptāśvebhyaḥ
Genitivesaptāśvasya saptāśvayoḥ saptāśvānām
Locativesaptāśve saptāśvayoḥ saptāśveṣu

Compound saptāśva -

Adverb -saptāśvam -saptāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria