Declension table of ?saptāśra

Deva

NeuterSingularDualPlural
Nominativesaptāśram saptāśre saptāśrāṇi
Vocativesaptāśra saptāśre saptāśrāṇi
Accusativesaptāśram saptāśre saptāśrāṇi
Instrumentalsaptāśreṇa saptāśrābhyām saptāśraiḥ
Dativesaptāśrāya saptāśrābhyām saptāśrebhyaḥ
Ablativesaptāśrāt saptāśrābhyām saptāśrebhyaḥ
Genitivesaptāśrasya saptāśrayoḥ saptāśrāṇām
Locativesaptāśre saptāśrayoḥ saptāśreṣu

Compound saptāśra -

Adverb -saptāśram -saptāśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria