Declension table of ?saptāśra

Deva

MasculineSingularDualPlural
Nominativesaptāśraḥ saptāśrau saptāśrāḥ
Vocativesaptāśra saptāśrau saptāśrāḥ
Accusativesaptāśram saptāśrau saptāśrān
Instrumentalsaptāśreṇa saptāśrābhyām saptāśraiḥ saptāśrebhiḥ
Dativesaptāśrāya saptāśrābhyām saptāśrebhyaḥ
Ablativesaptāśrāt saptāśrābhyām saptāśrebhyaḥ
Genitivesaptāśrasya saptāśrayoḥ saptāśrāṇām
Locativesaptāśre saptāśrayoḥ saptāśreṣu

Compound saptāśra -

Adverb -saptāśram -saptāśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria