Declension table of ?saptāśītitamā

Deva

FeminineSingularDualPlural
Nominativesaptāśītitamā saptāśītitame saptāśītitamāḥ
Vocativesaptāśītitame saptāśītitame saptāśītitamāḥ
Accusativesaptāśītitamām saptāśītitame saptāśītitamāḥ
Instrumentalsaptāśītitamayā saptāśītitamābhyām saptāśītitamābhiḥ
Dativesaptāśītitamāyai saptāśītitamābhyām saptāśītitamābhyaḥ
Ablativesaptāśītitamāyāḥ saptāśītitamābhyām saptāśītitamābhyaḥ
Genitivesaptāśītitamāyāḥ saptāśītitamayoḥ saptāśītitamānām
Locativesaptāśītitamāyām saptāśītitamayoḥ saptāśītitamāsu

Adverb -saptāśītitamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria