Declension table of saptāśītitama

Deva

NeuterSingularDualPlural
Nominativesaptāśītitamam saptāśītitame saptāśītitamāni
Vocativesaptāśītitama saptāśītitame saptāśītitamāni
Accusativesaptāśītitamam saptāśītitame saptāśītitamāni
Instrumentalsaptāśītitamena saptāśītitamābhyām saptāśītitamaiḥ
Dativesaptāśītitamāya saptāśītitamābhyām saptāśītitamebhyaḥ
Ablativesaptāśītitamāt saptāśītitamābhyām saptāśītitamebhyaḥ
Genitivesaptāśītitamasya saptāśītitamayoḥ saptāśītitamānām
Locativesaptāśītitame saptāśītitamayoḥ saptāśītitameṣu

Compound saptāśītitama -

Adverb -saptāśītitamam -saptāśītitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria